slideshow

Wednesday, July 11, 2012

பிரளய-பயோதி-ஜலே-.pralaya-payodhi-jale


பிரளய-பயோதி-ஜலே 
Language: Sanskrit


pralaya-payodhi-jale dhrtavan asi vedam
vihita-vahitra-caritram akhedam
kesava dhrta-mina-sarira jaya jagadisa hare 
ksitir iha vipulatare tisthati tava prste
dharani-dharana-kina-cakra-garisthe
kesava dhrta-kurma-sarira jaya jagadisa hare 
vasati dasana-sikhare dharani tava lagna
sasini kalanka-kaleva nimagna 
kesava dhrta-sukara-rupa jaya jagadisa hare
tava kara-kamala-vare nakham adbhuta-srngam
dalita-hiranyakasipu-tanu-bhrngam
kesava dhrta-narahari-rupa jaya jagadisa harechalayasi vikramane balim adbhuta-vamana
pada-nakha-nira-janita-jana-pavana
kesava dhrta-vamana-rupa jaya jagadisa hare
 ksatriya-rudhira-maye jagad-apagata-papam
 snapayasi payasi samita-bhava-tapam 
kesava dhrta-bhrgupati-rupa jaya jagadisa hare
vitarasi diksu rane dik-pati-kamaniyam
dasa-mukha-mauli-balim ramaniyam
kesava dhrta-rama-sarira jaya jagadisa hare
vahasi vapusi visade vasanam jaladabham
hala-hati-bhiti-milita-yamunabham
kesava dhrta-haladhara-rupa jaya jagadisa hare
nindasi yajna-vidher ahaha sruti-jatam
 sadaya-hrdaya darsita-pasu-ghatam
 kesava dhrta-buddha-sarira jaya jagadisa hare
mleccha-nivaha-nidhane kalayasi karavalam
dhumaketum iva kim api karalam
kesava dhrta-kalki-sarira jaya jagadisa hare
sri-jayadeva-kaver idam uditam udaram
srnu sukha-dam subha-dam bhava-saram
kesava dhrta-dasa-vidha-rupa jaya jagadisa hare

vedan uddharate jaganti vahate bhu-golam udbibhrate
daityam darayate balim chalayate ksatra-ksayam kurvate
paulastyam jayate halam kalayate karunyam atanvate
mlecchan murchayate dasakrti-krte krsnaya tubhyam namah

The accompanying Sanskrit poem in Carnatic Ragamalika is “Dasavatara Gita Govinda”  beautifully  rendered by Bharat Ratna Smt. M. S. Subbulakshmi

No comments:

Post a Comment