slideshow

Wednesday, June 27, 2012

ஸ்ரீ காமாக்ஷி சுப்ரபாதம்-shrii kamakshi suprabhatam

Part II


Part I
shree kaamaaxii suprabhaatam 
ஸ்ரீ காமாக்ஷி சுப்ரபாதம் 
श्री देवी ध्यानम् 
ஸ்ரீ தேவி த்யானம் : 
जगदवन विधौ त्वं जाग रूका भवानि 
tava tu janani nidraamaatmavatkalpayitvaa . 
प्रतिदिवसमहं त्वां बोधयामि प्रभाते 
त्वयि कृतमपराधं सर्वमेतं क्षमस्व .. 1.. 

यदि प्रभातं तव सुप्रभातं 
तदा प्रभातं मम सुप्रभातम् . 
तस्मात्प्रभाते तव सुप्रभातं 
वक्ष्यामि मातः कुरु सुप्रभातम् .. 2.. 
गुरु ध्यानम् 
குரு த்யானம்:
यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वं 
जिव्हां गताऽसि वरदे मम मन्द बद्धः . 
यस्यांब नित्यमनघे हृदये विभासि 
तं चन्द्रशेखर गुरुं प्रणमामि नित्यम् .. 3.. 

जये जयेन्द्रो गुरुणा ग्रहीतो 
मठाधिपत्ये शशिशेखरेण . 
यथा गुरुस्सर्व गुणोपपन्नो 
जयत्यसौ मङ्गळमातनोतु .. 4.. 

शुभं दिशतु नो देवी कामाक्षी सर्व मङ्गळा 
शुभं दिशतु नो देवी कामकोटी मटेशः . 
शुभं दिशतु तच्चिष्य सद्गुरुर्नो जयेन्द्रो 
सर्वं मङ्गळमेवास्तु मङ्गळानि भवन्तु नः .. 5.. 
.. शुभम् .. .. श्रीः .. 
சுபம்:..... ஸ்ரீ:
कामाक्षि देव्यंब tavaadra.rdR^ishhTyaa 
मूकस्वयं मूककवीर्यथाऽसीत् . 
तथा कुरुत्वं परमेश जाये 
त्वत्पादमूले प्रणतं dayaadre.r .. 

उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदेश्वरि . 
उत्तिष्ठ जगदाधारे त्रैलोक्यां मङ्गळं कुरु .. 1.. 

शृणोषि कच्चिद् ध्वनिरुत्थितोऽयम् 
मृदङ्गभेरीपटहानकानाम् . 
वेदध्वनिं शिक्षितभूसुराणाम् . 
शृणोषि भद्रे कुरु सुप्रभातम् .. 2.. 

शृणोषि भद्रे ननु शङ्ख घोषम् 
वैताळिकानां मधुरं च गानम् . 
शृणोषि मातः पिककुक्कुटानाम् 
ध्वनिं प्रभाते कुरु सुप्रभातम् .. 3.. 

मातर्निरीक्ष वदनं भगवान्शशाङ्को 
लज्जान्वितः स्वयमहो निलयं प्रविष्टः . 
द्रष्टुं त्वदीय वदनं भगवान्दिनेशो 
ह्यायाति देवि सदनं कुरु सुप्रभातम् .. 4.. 

पश्याम्ब केचित्घृतपूर्णकुम्भाः 
केचिद् dayaadre.r धृतपुष्पमालाः . 
काचित्शुभाङ्गयो ननुवाद्यहस्ताः 
तिष्ठन्ति तेषां कुरु सुप्रभातम् .. 5.. 

भेरीमृदङ्गपणवानकवाद्यहस्ताः 
स्तोतुं महेशदयिते स्तुतिपाठकात्वाम् . 
तिष्ठन्ति देवि समयं तव काङ्क्षमाणा 
ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् .. 6.. 

मातर्निरीक्ष वदनं भगवान्त्वदीयम् 
नैवोत्थितश्शशिधिया शयितस्तवाङ्के . 
संबोधयाशु गिरिजे विमलं प्रभातम् 
जातं महेशदयिते कुरु सुप्रभातम् .. 7.. 

अन्तश्चरन्त्यास्तव भूषणानाम् 
झल्झल्ध्वनिं नूपुरकङ्कणानाम् . 
शृत्वा प्रभाते तव दर्शनार्थी 
द्वारि स्थितोऽहं कुरु सुप्रभातम् .. 8.. 

वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना 
रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम् . 
काळी ताळयुगं मृदङ्गयुगळं बृन्दा च नन्दा तथा . 
नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम् .. 9.. 

उत्थाय देवि शयनाद्भगवान्पुरारिः 
स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् . 
नैको हि गन्तुमनघे रमते dayaadre.r 
ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम् .. 10.. 

पश्यांब केचित्फलपुष्पहस्ताः 
केचित्पुराणानि पठन्ति मातः . 
पठन्ति वेदान्बहवस्तवारे 
तेषां जनानां कुरु सुप्रभातम् .. 11.. 

लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम् 
कन्दर्पदर्पदळनोऽपि वशंगतस्ते . 
कामारिचुम्बितकपोलयुगं त्वदीयं 
द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् .. 12.. 

गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां 
गङ्गाजलैः स्नपयितुं बहवो घटांश्च . 
धृत्वा शिरस्सु भवतीमभिकाङ्क्षमाणाः 
द्वारि स्थिता हि वरदे कुरु सुप्रभातम् .. 13.. 

मन्दारकुन्दकुसुमैरपि जातिपुष्पैः 
मालाकृता विरचितानि मनोहराणि . 
माल्यानि दिव्यपदयोरपि दातुमंब 
तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् .. 14.. 

काञ्चीकलापपरिरंभनितम्बबिम्बम् 
काश्मीरचन्दनविलेपितकण्ठदेशम् . 
कामेशचुम्बितकपोलमुदारनासां 
द्रष्ठुं स्थिताः वयमये कुरु सुप्रभातम् .. 15.. 

मन्दस्मितं विमलचारुविशालनेत्रम् 
कण्ठस्थलं कमलकोमलगर्भगौरम् . 
चक्राङ्कितं च युगळं padayomR^i.rgaaxi 
द्रष्टं स्थिताः वयमये कुरु सुप्रभातम् .. 16.. 

मन्दस्मितं त्रिपुरनाशकरं पुरारेः 
कामेश्वरप्रणयकोपहरं स्मितं ते . 
मन्दस्मितं विपुलहासमवेक्षितुं . 
ते मातः स्थिताः वयमये कुरु सुप्रभातम् ..17.. 

माता शिशूनां परिरक्षणार्थम् 
na chaiva nidraavashameti loke . 
माता त्रयाणां जगतां गतिस्त्वम् 
सदा विनिद्रा कुरु सुप्रभातम् .. 18.. 

मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः 
हृद्यानि दिव्यमधुराणि मनोहराणि . 
श्रोतुं तवांब वचनानि शुभप्रदानि 
द्वारि स्थिता वयमये कुरु सुप्रभातम् .. 19.. 

दिगंबरो ब्रह्मकपालपाणिः 
विकीर्णकेशः फणिवेष्ठिताङ्गः . 
तथाऽपि मातस्तव देविसङ्गात् 
महेश्वरोऽभूत् कुरु सुप्रभातम् .. 20.. 

ayi tu janani dattastanyapaanena devi 
द्रविडशिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः . 
द्रविडतनयभुक्तक्षीरशेषं भवानी 
वितरसि यदि मातः सुप्रभातं भवेन्मे .. 21.. 

जननि तव कुमारः स्तन्यपानप्रभावात् 
शिशुरपि तव भर्तुः कर्णमूले भवानि . 
प्रणवपदविशेषं बोधयामास देवि 
यदि मयि च कृपा ते सुप्रभातं भवेन्मे .. 22.. 

त्वं विश्वनाथस्य विशालनेत्रा 
haalasyanaathasya nu miinanetraa . 
ekaamranaathasya nu kaamanetraa 
कामेशजाये कुरु सुप्रभातम् .. 23.. 

श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये . 
त्वत्पादभक्तिभरितः फलपुष्पपाणिः . 
एकाम्रनाथदयिते तव दर्शनार्थी . 
तिष्ठत्ययं यतिवरो मम सुप्रभातम् .. 24.. 

एकाम्रनाथदयिते ननु कामपीठे 
संपूजिताऽसि वरदे गुरुशङ्करेण . 
श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम् 
द्रष्टुं शिता वयमये कुरु सुप्रभातम् .. 25.. 

दुरितशमनदक्षौ मृत्युसन्तासदक्षौ 
चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ . 
अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं 
त्रिपुरदळनजाये सुप्रभातं ममार्ये .. 26.. 

मातस्तदीयचरणं हरिपद्मजाद्यैः 
वन्द्यं रथाङ्गसरसीरुहशङ्खचिन्हम् . 
द्रष्टुं च योगिजनमानसराजहंसं 
द्वारि स्थितोस्मि वरदे कुरु सुप्रभातम् .. 27.. 

पश्यन्तु केचिद्वदनं त्वदीयं 
स्तुवन्तु कल्याणगुणांस्तवान्ये . 
नमन्तु पादाब्ज युगं त्वदीयाः 
द्वारि स्थितानां कुरु सुप्रभातम् .. 28.. 

केचित्सुमेरोश्शिखरेऽतितुङ्गे 
केचित्मणिद्वीपवरे विशाले . 
पश्यन्तु केचित्त्वमृदाभ्धिमध्ये 
पश्याम्यहं त्वामिह सुप्रभातम् .. 29.. 

शंभोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं 
श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम् . 
कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं 
पश्यामस्सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम् .. 30.. 

कामप्रदाकल्पतरुर्विभासि 
नान्या गतिर्मे ननु चातकोऽहम् . 
वर्ष्यस्यमोघः कनकांबुधाराः 
काश्चित्तु धाराः मयि कल्पयाशु .. 31.. 

त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् . 
त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके .. 32.. 
कृतज्ञता 
 க்ரிதஞாதா
कामाक्षि देव्यंब तवार्द्रदृष्ट्या 
कृतं मयेदं खलु सुप्रभातम् . 
सद्यः फलं मे सुखमंब लब्धं 
तथा च मे दुःखदशा गता हि .. 33.. 
प्रार्थना 
ப்ரார்தனா

ye vaa prabhaate puratastavaarye 
पठन्ति भक्त्या ननु सुप्रभातम् . 
शृण्वन्ति ये वा त्वयि बद्धचित्ताः 
तेषां प्रभातं कुरु सुप्रभातम् .. 34.. 

इति लक्ष्मीकान्त शर्मा विरचितं श्रीकामाक्षीसुप्रभातं समाप्तम्
இது லக்ஷ்மிகாந்தசர்மா இயற்றியது .காமாக்ஷி சுப்ரபாதம் முற்றிற்று. 

No comments:

Post a Comment